Declension table of viṣahya

Deva

MasculineSingularDualPlural
Nominativeviṣahyaḥ viṣahyau viṣahyāḥ
Vocativeviṣahya viṣahyau viṣahyāḥ
Accusativeviṣahyam viṣahyau viṣahyān
Instrumentalviṣahyeṇa viṣahyābhyām viṣahyaiḥ viṣahyebhiḥ
Dativeviṣahyāya viṣahyābhyām viṣahyebhyaḥ
Ablativeviṣahyāt viṣahyābhyām viṣahyebhyaḥ
Genitiveviṣahyasya viṣahyayoḥ viṣahyāṇām
Locativeviṣahye viṣahyayoḥ viṣahyeṣu

Compound viṣahya -

Adverb -viṣahyam -viṣahyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria