Declension table of ?viṣaharamantrauṣadha

Deva

NeuterSingularDualPlural
Nominativeviṣaharamantrauṣadham viṣaharamantrauṣadhe viṣaharamantrauṣadhāni
Vocativeviṣaharamantrauṣadha viṣaharamantrauṣadhe viṣaharamantrauṣadhāni
Accusativeviṣaharamantrauṣadham viṣaharamantrauṣadhe viṣaharamantrauṣadhāni
Instrumentalviṣaharamantrauṣadhena viṣaharamantrauṣadhābhyām viṣaharamantrauṣadhaiḥ
Dativeviṣaharamantrauṣadhāya viṣaharamantrauṣadhābhyām viṣaharamantrauṣadhebhyaḥ
Ablativeviṣaharamantrauṣadhāt viṣaharamantrauṣadhābhyām viṣaharamantrauṣadhebhyaḥ
Genitiveviṣaharamantrauṣadhasya viṣaharamantrauṣadhayoḥ viṣaharamantrauṣadhānām
Locativeviṣaharamantrauṣadhe viṣaharamantrauṣadhayoḥ viṣaharamantrauṣadheṣu

Compound viṣaharamantrauṣadha -

Adverb -viṣaharamantrauṣadham -viṣaharamantrauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria