Declension table of ?viṣahṛdayā

Deva

FeminineSingularDualPlural
Nominativeviṣahṛdayā viṣahṛdaye viṣahṛdayāḥ
Vocativeviṣahṛdaye viṣahṛdaye viṣahṛdayāḥ
Accusativeviṣahṛdayām viṣahṛdaye viṣahṛdayāḥ
Instrumentalviṣahṛdayayā viṣahṛdayābhyām viṣahṛdayābhiḥ
Dativeviṣahṛdayāyai viṣahṛdayābhyām viṣahṛdayābhyaḥ
Ablativeviṣahṛdayāyāḥ viṣahṛdayābhyām viṣahṛdayābhyaḥ
Genitiveviṣahṛdayāyāḥ viṣahṛdayayoḥ viṣahṛdayānām
Locativeviṣahṛdayāyām viṣahṛdayayoḥ viṣahṛdayāsu

Adverb -viṣahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria