Declension table of viṣaghna

Deva

NeuterSingularDualPlural
Nominativeviṣaghnam viṣaghne viṣaghnāni
Vocativeviṣaghna viṣaghne viṣaghnāni
Accusativeviṣaghnam viṣaghne viṣaghnāni
Instrumentalviṣaghnena viṣaghnābhyām viṣaghnaiḥ
Dativeviṣaghnāya viṣaghnābhyām viṣaghnebhyaḥ
Ablativeviṣaghnāt viṣaghnābhyām viṣaghnebhyaḥ
Genitiveviṣaghnasya viṣaghnayoḥ viṣaghnānām
Locativeviṣaghne viṣaghnayoḥ viṣaghneṣu

Compound viṣaghna -

Adverb -viṣaghnam -viṣaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria