Declension table of ?viṣaghātinī

Deva

FeminineSingularDualPlural
Nominativeviṣaghātinī viṣaghātinyau viṣaghātinyaḥ
Vocativeviṣaghātini viṣaghātinyau viṣaghātinyaḥ
Accusativeviṣaghātinīm viṣaghātinyau viṣaghātinīḥ
Instrumentalviṣaghātinyā viṣaghātinībhyām viṣaghātinībhiḥ
Dativeviṣaghātinyai viṣaghātinībhyām viṣaghātinībhyaḥ
Ablativeviṣaghātinyāḥ viṣaghātinībhyām viṣaghātinībhyaḥ
Genitiveviṣaghātinyāḥ viṣaghātinyoḥ viṣaghātinīnām
Locativeviṣaghātinyām viṣaghātinyoḥ viṣaghātinīṣu

Compound viṣaghātini - viṣaghātinī -

Adverb -viṣaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria