Declension table of ?viṣaghātin

Deva

NeuterSingularDualPlural
Nominativeviṣaghāti viṣaghātinī viṣaghātīni
Vocativeviṣaghātin viṣaghāti viṣaghātinī viṣaghātīni
Accusativeviṣaghāti viṣaghātinī viṣaghātīni
Instrumentalviṣaghātinā viṣaghātibhyām viṣaghātibhiḥ
Dativeviṣaghātine viṣaghātibhyām viṣaghātibhyaḥ
Ablativeviṣaghātinaḥ viṣaghātibhyām viṣaghātibhyaḥ
Genitiveviṣaghātinaḥ viṣaghātinoḥ viṣaghātinām
Locativeviṣaghātini viṣaghātinoḥ viṣaghātiṣu

Compound viṣaghāti -

Adverb -viṣaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria