Declension table of ?viṣaghātin

Deva

MasculineSingularDualPlural
Nominativeviṣaghātī viṣaghātinau viṣaghātinaḥ
Vocativeviṣaghātin viṣaghātinau viṣaghātinaḥ
Accusativeviṣaghātinam viṣaghātinau viṣaghātinaḥ
Instrumentalviṣaghātinā viṣaghātibhyām viṣaghātibhiḥ
Dativeviṣaghātine viṣaghātibhyām viṣaghātibhyaḥ
Ablativeviṣaghātinaḥ viṣaghātibhyām viṣaghātibhyaḥ
Genitiveviṣaghātinaḥ viṣaghātinoḥ viṣaghātinām
Locativeviṣaghātini viṣaghātinoḥ viṣaghātiṣu

Compound viṣaghāti -

Adverb -viṣaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria