Declension table of ?viṣaghāta

Deva

MasculineSingularDualPlural
Nominativeviṣaghātaḥ viṣaghātau viṣaghātāḥ
Vocativeviṣaghāta viṣaghātau viṣaghātāḥ
Accusativeviṣaghātam viṣaghātau viṣaghātān
Instrumentalviṣaghātena viṣaghātābhyām viṣaghātaiḥ viṣaghātebhiḥ
Dativeviṣaghātāya viṣaghātābhyām viṣaghātebhyaḥ
Ablativeviṣaghātāt viṣaghātābhyām viṣaghātebhyaḥ
Genitiveviṣaghātasya viṣaghātayoḥ viṣaghātānām
Locativeviṣaghāte viṣaghātayoḥ viṣaghāteṣu

Compound viṣaghāta -

Adverb -viṣaghātam -viṣaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria