Declension table of ?viṣaghaṭikā

Deva

FeminineSingularDualPlural
Nominativeviṣaghaṭikā viṣaghaṭike viṣaghaṭikāḥ
Vocativeviṣaghaṭike viṣaghaṭike viṣaghaṭikāḥ
Accusativeviṣaghaṭikām viṣaghaṭike viṣaghaṭikāḥ
Instrumentalviṣaghaṭikayā viṣaghaṭikābhyām viṣaghaṭikābhiḥ
Dativeviṣaghaṭikāyai viṣaghaṭikābhyām viṣaghaṭikābhyaḥ
Ablativeviṣaghaṭikāyāḥ viṣaghaṭikābhyām viṣaghaṭikābhyaḥ
Genitiveviṣaghaṭikāyāḥ viṣaghaṭikayoḥ viṣaghaṭikānām
Locativeviṣaghaṭikāyām viṣaghaṭikayoḥ viṣaghaṭikāsu

Adverb -viṣaghaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria