Declension table of ?viṣaṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeviṣaṅgiṇī viṣaṅgiṇyau viṣaṅgiṇyaḥ
Vocativeviṣaṅgiṇi viṣaṅgiṇyau viṣaṅgiṇyaḥ
Accusativeviṣaṅgiṇīm viṣaṅgiṇyau viṣaṅgiṇīḥ
Instrumentalviṣaṅgiṇyā viṣaṅgiṇībhyām viṣaṅgiṇībhiḥ
Dativeviṣaṅgiṇyai viṣaṅgiṇībhyām viṣaṅgiṇībhyaḥ
Ablativeviṣaṅgiṇyāḥ viṣaṅgiṇībhyām viṣaṅgiṇībhyaḥ
Genitiveviṣaṅgiṇyāḥ viṣaṅgiṇyoḥ viṣaṅgiṇīnām
Locativeviṣaṅgiṇyām viṣaṅgiṇyoḥ viṣaṅgiṇīṣu

Compound viṣaṅgiṇi - viṣaṅgiṇī -

Adverb -viṣaṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria