Declension table of ?viṣaṅga

Deva

MasculineSingularDualPlural
Nominativeviṣaṅgaḥ viṣaṅgau viṣaṅgāḥ
Vocativeviṣaṅga viṣaṅgau viṣaṅgāḥ
Accusativeviṣaṅgam viṣaṅgau viṣaṅgān
Instrumentalviṣaṅgeṇa viṣaṅgābhyām viṣaṅgaiḥ viṣaṅgebhiḥ
Dativeviṣaṅgāya viṣaṅgābhyām viṣaṅgebhyaḥ
Ablativeviṣaṅgāt viṣaṅgābhyām viṣaṅgebhyaḥ
Genitiveviṣaṅgasya viṣaṅgayoḥ viṣaṅgāṇām
Locativeviṣaṅge viṣaṅgayoḥ viṣaṅgeṣu

Compound viṣaṅga -

Adverb -viṣaṅgam -viṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria