Declension table of ?viṣadviṣā

Deva

FeminineSingularDualPlural
Nominativeviṣadviṣā viṣadviṣe viṣadviṣāḥ
Vocativeviṣadviṣe viṣadviṣe viṣadviṣāḥ
Accusativeviṣadviṣām viṣadviṣe viṣadviṣāḥ
Instrumentalviṣadviṣayā viṣadviṣābhyām viṣadviṣābhiḥ
Dativeviṣadviṣāyai viṣadviṣābhyām viṣadviṣābhyaḥ
Ablativeviṣadviṣāyāḥ viṣadviṣābhyām viṣadviṣābhyaḥ
Genitiveviṣadviṣāyāḥ viṣadviṣayoḥ viṣadviṣāṇām
Locativeviṣadviṣāyām viṣadviṣayoḥ viṣadviṣāsu

Adverb -viṣadviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria