Declension table of ?viṣadūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviṣadūṣaṇam viṣadūṣaṇe viṣadūṣaṇāni
Vocativeviṣadūṣaṇa viṣadūṣaṇe viṣadūṣaṇāni
Accusativeviṣadūṣaṇam viṣadūṣaṇe viṣadūṣaṇāni
Instrumentalviṣadūṣaṇena viṣadūṣaṇābhyām viṣadūṣaṇaiḥ
Dativeviṣadūṣaṇāya viṣadūṣaṇābhyām viṣadūṣaṇebhyaḥ
Ablativeviṣadūṣaṇāt viṣadūṣaṇābhyām viṣadūṣaṇebhyaḥ
Genitiveviṣadūṣaṇasya viṣadūṣaṇayoḥ viṣadūṣaṇānām
Locativeviṣadūṣaṇe viṣadūṣaṇayoḥ viṣadūṣaṇeṣu

Compound viṣadūṣaṇa -

Adverb -viṣadūṣaṇam -viṣadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria