Declension table of ?viṣadruma

Deva

MasculineSingularDualPlural
Nominativeviṣadrumaḥ viṣadrumau viṣadrumāḥ
Vocativeviṣadruma viṣadrumau viṣadrumāḥ
Accusativeviṣadrumam viṣadrumau viṣadrumān
Instrumentalviṣadrumeṇa viṣadrumābhyām viṣadrumaiḥ viṣadrumebhiḥ
Dativeviṣadrumāya viṣadrumābhyām viṣadrumebhyaḥ
Ablativeviṣadrumāt viṣadrumābhyām viṣadrumebhyaḥ
Genitiveviṣadrumasya viṣadrumayoḥ viṣadrumāṇām
Locativeviṣadrume viṣadrumayoḥ viṣadrumeṣu

Compound viṣadruma -

Adverb -viṣadrumam -viṣadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria