Declension table of ?viṣadoṣahara

Deva

MasculineSingularDualPlural
Nominativeviṣadoṣaharaḥ viṣadoṣaharau viṣadoṣaharāḥ
Vocativeviṣadoṣahara viṣadoṣaharau viṣadoṣaharāḥ
Accusativeviṣadoṣaharam viṣadoṣaharau viṣadoṣaharān
Instrumentalviṣadoṣahareṇa viṣadoṣaharābhyām viṣadoṣaharaiḥ viṣadoṣaharebhiḥ
Dativeviṣadoṣaharāya viṣadoṣaharābhyām viṣadoṣaharebhyaḥ
Ablativeviṣadoṣaharāt viṣadoṣaharābhyām viṣadoṣaharebhyaḥ
Genitiveviṣadoṣaharasya viṣadoṣaharayoḥ viṣadoṣaharāṇām
Locativeviṣadoṣahare viṣadoṣaharayoḥ viṣadoṣahareṣu

Compound viṣadoṣahara -

Adverb -viṣadoṣaharam -viṣadoṣaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria