Declension table of ?viṣadigdhā

Deva

FeminineSingularDualPlural
Nominativeviṣadigdhā viṣadigdhe viṣadigdhāḥ
Vocativeviṣadigdhe viṣadigdhe viṣadigdhāḥ
Accusativeviṣadigdhām viṣadigdhe viṣadigdhāḥ
Instrumentalviṣadigdhayā viṣadigdhābhyām viṣadigdhābhiḥ
Dativeviṣadigdhāyai viṣadigdhābhyām viṣadigdhābhyaḥ
Ablativeviṣadigdhāyāḥ viṣadigdhābhyām viṣadigdhābhyaḥ
Genitiveviṣadigdhāyāḥ viṣadigdhayoḥ viṣadigdhānām
Locativeviṣadigdhāyām viṣadigdhayoḥ viṣadigdhāsu

Adverb -viṣadigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria