Declension table of ?viṣadhātrī

Deva

FeminineSingularDualPlural
Nominativeviṣadhātrī viṣadhātryau viṣadhātryaḥ
Vocativeviṣadhātri viṣadhātryau viṣadhātryaḥ
Accusativeviṣadhātrīm viṣadhātryau viṣadhātrīḥ
Instrumentalviṣadhātryā viṣadhātrībhyām viṣadhātrībhiḥ
Dativeviṣadhātryai viṣadhātrībhyām viṣadhātrībhyaḥ
Ablativeviṣadhātryāḥ viṣadhātrībhyām viṣadhātrībhyaḥ
Genitiveviṣadhātryāḥ viṣadhātryoḥ viṣadhātrīṇām
Locativeviṣadhātryām viṣadhātryoḥ viṣadhātrīṣu

Compound viṣadhātri - viṣadhātrī -

Adverb -viṣadhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria