Declension table of ?viṣadhāna

Deva

MasculineSingularDualPlural
Nominativeviṣadhānaḥ viṣadhānau viṣadhānāḥ
Vocativeviṣadhāna viṣadhānau viṣadhānāḥ
Accusativeviṣadhānam viṣadhānau viṣadhānān
Instrumentalviṣadhānena viṣadhānābhyām viṣadhānaiḥ viṣadhānebhiḥ
Dativeviṣadhānāya viṣadhānābhyām viṣadhānebhyaḥ
Ablativeviṣadhānāt viṣadhānābhyām viṣadhānebhyaḥ
Genitiveviṣadhānasya viṣadhānayoḥ viṣadhānānām
Locativeviṣadhāne viṣadhānayoḥ viṣadhāneṣu

Compound viṣadhāna -

Adverb -viṣadhānam -viṣadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria