Declension table of ?viṣadāyin

Deva

MasculineSingularDualPlural
Nominativeviṣadāyī viṣadāyinau viṣadāyinaḥ
Vocativeviṣadāyin viṣadāyinau viṣadāyinaḥ
Accusativeviṣadāyinam viṣadāyinau viṣadāyinaḥ
Instrumentalviṣadāyinā viṣadāyibhyām viṣadāyibhiḥ
Dativeviṣadāyine viṣadāyibhyām viṣadāyibhyaḥ
Ablativeviṣadāyinaḥ viṣadāyibhyām viṣadāyibhyaḥ
Genitiveviṣadāyinaḥ viṣadāyinoḥ viṣadāyinām
Locativeviṣadāyini viṣadāyinoḥ viṣadāyiṣu

Compound viṣadāyi -

Adverb -viṣadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria