Declension table of ?viṣadāyaka

Deva

NeuterSingularDualPlural
Nominativeviṣadāyakam viṣadāyake viṣadāyakāni
Vocativeviṣadāyaka viṣadāyake viṣadāyakāni
Accusativeviṣadāyakam viṣadāyake viṣadāyakāni
Instrumentalviṣadāyakena viṣadāyakābhyām viṣadāyakaiḥ
Dativeviṣadāyakāya viṣadāyakābhyām viṣadāyakebhyaḥ
Ablativeviṣadāyakāt viṣadāyakābhyām viṣadāyakebhyaḥ
Genitiveviṣadāyakasya viṣadāyakayoḥ viṣadāyakānām
Locativeviṣadāyake viṣadāyakayoḥ viṣadāyakeṣu

Compound viṣadāyaka -

Adverb -viṣadāyakam -viṣadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria