Declension table of ?viṣadāyaka

Deva

MasculineSingularDualPlural
Nominativeviṣadāyakaḥ viṣadāyakau viṣadāyakāḥ
Vocativeviṣadāyaka viṣadāyakau viṣadāyakāḥ
Accusativeviṣadāyakam viṣadāyakau viṣadāyakān
Instrumentalviṣadāyakena viṣadāyakābhyām viṣadāyakaiḥ viṣadāyakebhiḥ
Dativeviṣadāyakāya viṣadāyakābhyām viṣadāyakebhyaḥ
Ablativeviṣadāyakāt viṣadāyakābhyām viṣadāyakebhyaḥ
Genitiveviṣadāyakasya viṣadāyakayoḥ viṣadāyakānām
Locativeviṣadāyake viṣadāyakayoḥ viṣadāyakeṣu

Compound viṣadāyaka -

Adverb -viṣadāyakam -viṣadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria