Declension table of ?viṣadaṇḍa

Deva

MasculineSingularDualPlural
Nominativeviṣadaṇḍaḥ viṣadaṇḍau viṣadaṇḍāḥ
Vocativeviṣadaṇḍa viṣadaṇḍau viṣadaṇḍāḥ
Accusativeviṣadaṇḍam viṣadaṇḍau viṣadaṇḍān
Instrumentalviṣadaṇḍena viṣadaṇḍābhyām viṣadaṇḍaiḥ viṣadaṇḍebhiḥ
Dativeviṣadaṇḍāya viṣadaṇḍābhyām viṣadaṇḍebhyaḥ
Ablativeviṣadaṇḍāt viṣadaṇḍābhyām viṣadaṇḍebhyaḥ
Genitiveviṣadaṇḍasya viṣadaṇḍayoḥ viṣadaṇḍānām
Locativeviṣadaṇḍe viṣadaṇḍayoḥ viṣadaṇḍeṣu

Compound viṣadaṇḍa -

Adverb -viṣadaṇḍam -viṣadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria