Declension table of ?viṣada

Deva

NeuterSingularDualPlural
Nominativeviṣadam viṣade viṣadāni
Vocativeviṣada viṣade viṣadāni
Accusativeviṣadam viṣade viṣadāni
Instrumentalviṣadena viṣadābhyām viṣadaiḥ
Dativeviṣadāya viṣadābhyām viṣadebhyaḥ
Ablativeviṣadāt viṣadābhyām viṣadebhyaḥ
Genitiveviṣadasya viṣadayoḥ viṣadānām
Locativeviṣade viṣadayoḥ viṣadeṣu

Compound viṣada -

Adverb -viṣadam -viṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria