Declension table of ?viṣada

Deva

MasculineSingularDualPlural
Nominativeviṣadaḥ viṣadau viṣadāḥ
Vocativeviṣada viṣadau viṣadāḥ
Accusativeviṣadam viṣadau viṣadān
Instrumentalviṣadena viṣadābhyām viṣadaiḥ viṣadebhiḥ
Dativeviṣadāya viṣadābhyām viṣadebhyaḥ
Ablativeviṣadāt viṣadābhyām viṣadebhyaḥ
Genitiveviṣadasya viṣadayoḥ viṣadānām
Locativeviṣade viṣadayoḥ viṣadeṣu

Compound viṣada -

Adverb -viṣadam -viṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria