Declension table of ?viṣāyudha

Deva

MasculineSingularDualPlural
Nominativeviṣāyudhaḥ viṣāyudhau viṣāyudhāḥ
Vocativeviṣāyudha viṣāyudhau viṣāyudhāḥ
Accusativeviṣāyudham viṣāyudhau viṣāyudhān
Instrumentalviṣāyudhena viṣāyudhābhyām viṣāyudhaiḥ viṣāyudhebhiḥ
Dativeviṣāyudhāya viṣāyudhābhyām viṣāyudhebhyaḥ
Ablativeviṣāyudhāt viṣāyudhābhyām viṣāyudhebhyaḥ
Genitiveviṣāyudhasya viṣāyudhayoḥ viṣāyudhānām
Locativeviṣāyudhe viṣāyudhayoḥ viṣāyudheṣu

Compound viṣāyudha -

Adverb -viṣāyudham -viṣāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria