Declension table of ?viṣāsya

Deva

MasculineSingularDualPlural
Nominativeviṣāsyaḥ viṣāsyau viṣāsyāḥ
Vocativeviṣāsya viṣāsyau viṣāsyāḥ
Accusativeviṣāsyam viṣāsyau viṣāsyān
Instrumentalviṣāsyena viṣāsyābhyām viṣāsyaiḥ viṣāsyebhiḥ
Dativeviṣāsyāya viṣāsyābhyām viṣāsyebhyaḥ
Ablativeviṣāsyāt viṣāsyābhyām viṣāsyebhyaḥ
Genitiveviṣāsyasya viṣāsyayoḥ viṣāsyānām
Locativeviṣāsye viṣāsyayoḥ viṣāsyeṣu

Compound viṣāsya -

Adverb -viṣāsyam -viṣāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria