Declension table of ?viṣāsahivrata

Deva

NeuterSingularDualPlural
Nominativeviṣāsahivratam viṣāsahivrate viṣāsahivratāni
Vocativeviṣāsahivrata viṣāsahivrate viṣāsahivratāni
Accusativeviṣāsahivratam viṣāsahivrate viṣāsahivratāni
Instrumentalviṣāsahivratena viṣāsahivratābhyām viṣāsahivrataiḥ
Dativeviṣāsahivratāya viṣāsahivratābhyām viṣāsahivratebhyaḥ
Ablativeviṣāsahivratāt viṣāsahivratābhyām viṣāsahivratebhyaḥ
Genitiveviṣāsahivratasya viṣāsahivratayoḥ viṣāsahivratānām
Locativeviṣāsahivrate viṣāsahivratayoḥ viṣāsahivrateṣu

Compound viṣāsahivrata -

Adverb -viṣāsahivratam -viṣāsahivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria