Declension table of viṣāpahāradaṇḍa

Deva

MasculineSingularDualPlural
Nominativeviṣāpahāradaṇḍaḥ viṣāpahāradaṇḍau viṣāpahāradaṇḍāḥ
Vocativeviṣāpahāradaṇḍa viṣāpahāradaṇḍau viṣāpahāradaṇḍāḥ
Accusativeviṣāpahāradaṇḍam viṣāpahāradaṇḍau viṣāpahāradaṇḍān
Instrumentalviṣāpahāradaṇḍena viṣāpahāradaṇḍābhyām viṣāpahāradaṇḍaiḥ viṣāpahāradaṇḍebhiḥ
Dativeviṣāpahāradaṇḍāya viṣāpahāradaṇḍābhyām viṣāpahāradaṇḍebhyaḥ
Ablativeviṣāpahāradaṇḍāt viṣāpahāradaṇḍābhyām viṣāpahāradaṇḍebhyaḥ
Genitiveviṣāpahāradaṇḍasya viṣāpahāradaṇḍayoḥ viṣāpahāradaṇḍānām
Locativeviṣāpahāradaṇḍe viṣāpahāradaṇḍayoḥ viṣāpahāradaṇḍeṣu

Compound viṣāpahāradaṇḍa -

Adverb -viṣāpahāradaṇḍam -viṣāpahāradaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria