Declension table of ?viṣāntaka

Deva

NeuterSingularDualPlural
Nominativeviṣāntakam viṣāntake viṣāntakāni
Vocativeviṣāntaka viṣāntake viṣāntakāni
Accusativeviṣāntakam viṣāntake viṣāntakāni
Instrumentalviṣāntakena viṣāntakābhyām viṣāntakaiḥ
Dativeviṣāntakāya viṣāntakābhyām viṣāntakebhyaḥ
Ablativeviṣāntakāt viṣāntakābhyām viṣāntakebhyaḥ
Genitiveviṣāntakasya viṣāntakayoḥ viṣāntakānām
Locativeviṣāntake viṣāntakayoḥ viṣāntakeṣu

Compound viṣāntaka -

Adverb -viṣāntakam -viṣāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria