Declension table of ?viṣāntaka

Deva

MasculineSingularDualPlural
Nominativeviṣāntakaḥ viṣāntakau viṣāntakāḥ
Vocativeviṣāntaka viṣāntakau viṣāntakāḥ
Accusativeviṣāntakam viṣāntakau viṣāntakān
Instrumentalviṣāntakena viṣāntakābhyām viṣāntakaiḥ viṣāntakebhiḥ
Dativeviṣāntakāya viṣāntakābhyām viṣāntakebhyaḥ
Ablativeviṣāntakāt viṣāntakābhyām viṣāntakebhyaḥ
Genitiveviṣāntakasya viṣāntakayoḥ viṣāntakānām
Locativeviṣāntake viṣāntakayoḥ viṣāntakeṣu

Compound viṣāntaka -

Adverb -viṣāntakam -viṣāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria