Declension table of ?viṣānana

Deva

MasculineSingularDualPlural
Nominativeviṣānanaḥ viṣānanau viṣānanāḥ
Vocativeviṣānana viṣānanau viṣānanāḥ
Accusativeviṣānanam viṣānanau viṣānanān
Instrumentalviṣānanena viṣānanābhyām viṣānanaiḥ viṣānanebhiḥ
Dativeviṣānanāya viṣānanābhyām viṣānanebhyaḥ
Ablativeviṣānanāt viṣānanābhyām viṣānanebhyaḥ
Genitiveviṣānanasya viṣānanayoḥ viṣānanānām
Locativeviṣānane viṣānanayoḥ viṣānaneṣu

Compound viṣānana -

Adverb -viṣānanam -viṣānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria