Declension table of ?viṣānala

Deva

MasculineSingularDualPlural
Nominativeviṣānalaḥ viṣānalau viṣānalāḥ
Vocativeviṣānala viṣānalau viṣānalāḥ
Accusativeviṣānalam viṣānalau viṣānalān
Instrumentalviṣānalena viṣānalābhyām viṣānalaiḥ viṣānalebhiḥ
Dativeviṣānalāya viṣānalābhyām viṣānalebhyaḥ
Ablativeviṣānalāt viṣānalābhyām viṣānalebhyaḥ
Genitiveviṣānalasya viṣānalayoḥ viṣānalānām
Locativeviṣānale viṣānalayoḥ viṣānaleṣu

Compound viṣānala -

Adverb -viṣānalam -viṣānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria