Declension table of ?viṣāmṛtamayī

Deva

FeminineSingularDualPlural
Nominativeviṣāmṛtamayī viṣāmṛtamayyau viṣāmṛtamayyaḥ
Vocativeviṣāmṛtamayi viṣāmṛtamayyau viṣāmṛtamayyaḥ
Accusativeviṣāmṛtamayīm viṣāmṛtamayyau viṣāmṛtamayīḥ
Instrumentalviṣāmṛtamayyā viṣāmṛtamayībhyām viṣāmṛtamayībhiḥ
Dativeviṣāmṛtamayyai viṣāmṛtamayībhyām viṣāmṛtamayībhyaḥ
Ablativeviṣāmṛtamayyāḥ viṣāmṛtamayībhyām viṣāmṛtamayībhyaḥ
Genitiveviṣāmṛtamayyāḥ viṣāmṛtamayyoḥ viṣāmṛtamayīnām
Locativeviṣāmṛtamayyām viṣāmṛtamayyoḥ viṣāmṛtamayīṣu

Compound viṣāmṛtamayi - viṣāmṛtamayī -

Adverb -viṣāmṛtamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria