Declension table of ?viṣāmṛtamaya

Deva

NeuterSingularDualPlural
Nominativeviṣāmṛtamayam viṣāmṛtamaye viṣāmṛtamayāni
Vocativeviṣāmṛtamaya viṣāmṛtamaye viṣāmṛtamayāni
Accusativeviṣāmṛtamayam viṣāmṛtamaye viṣāmṛtamayāni
Instrumentalviṣāmṛtamayena viṣāmṛtamayābhyām viṣāmṛtamayaiḥ
Dativeviṣāmṛtamayāya viṣāmṛtamayābhyām viṣāmṛtamayebhyaḥ
Ablativeviṣāmṛtamayāt viṣāmṛtamayābhyām viṣāmṛtamayebhyaḥ
Genitiveviṣāmṛtamayasya viṣāmṛtamayayoḥ viṣāmṛtamayānām
Locativeviṣāmṛtamaye viṣāmṛtamayayoḥ viṣāmṛtamayeṣu

Compound viṣāmṛtamaya -

Adverb -viṣāmṛtamayam -viṣāmṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria