Declension table of ?viṣāmṛtamaya

Deva

MasculineSingularDualPlural
Nominativeviṣāmṛtamayaḥ viṣāmṛtamayau viṣāmṛtamayāḥ
Vocativeviṣāmṛtamaya viṣāmṛtamayau viṣāmṛtamayāḥ
Accusativeviṣāmṛtamayam viṣāmṛtamayau viṣāmṛtamayān
Instrumentalviṣāmṛtamayena viṣāmṛtamayābhyām viṣāmṛtamayaiḥ viṣāmṛtamayebhiḥ
Dativeviṣāmṛtamayāya viṣāmṛtamayābhyām viṣāmṛtamayebhyaḥ
Ablativeviṣāmṛtamayāt viṣāmṛtamayābhyām viṣāmṛtamayebhyaḥ
Genitiveviṣāmṛtamayasya viṣāmṛtamayayoḥ viṣāmṛtamayānām
Locativeviṣāmṛtamaye viṣāmṛtamayayoḥ viṣāmṛtamayeṣu

Compound viṣāmṛtamaya -

Adverb -viṣāmṛtamayam -viṣāmṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria