Declension table of ?viṣāmṛta

Deva

NeuterSingularDualPlural
Nominativeviṣāmṛtam viṣāmṛte viṣāmṛtāni
Vocativeviṣāmṛta viṣāmṛte viṣāmṛtāni
Accusativeviṣāmṛtam viṣāmṛte viṣāmṛtāni
Instrumentalviṣāmṛtena viṣāmṛtābhyām viṣāmṛtaiḥ
Dativeviṣāmṛtāya viṣāmṛtābhyām viṣāmṛtebhyaḥ
Ablativeviṣāmṛtāt viṣāmṛtābhyām viṣāmṛtebhyaḥ
Genitiveviṣāmṛtasya viṣāmṛtayoḥ viṣāmṛtānām
Locativeviṣāmṛte viṣāmṛtayoḥ viṣāmṛteṣu

Compound viṣāmṛta -

Adverb -viṣāmṛtam -viṣāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria