Declension table of ?viṣālu

Deva

MasculineSingularDualPlural
Nominativeviṣāluḥ viṣālū viṣālavaḥ
Vocativeviṣālo viṣālū viṣālavaḥ
Accusativeviṣālum viṣālū viṣālūn
Instrumentalviṣālunā viṣālubhyām viṣālubhiḥ
Dativeviṣālave viṣālubhyām viṣālubhyaḥ
Ablativeviṣāloḥ viṣālubhyām viṣālubhyaḥ
Genitiveviṣāloḥ viṣālvoḥ viṣālūnām
Locativeviṣālau viṣālvoḥ viṣāluṣu

Compound viṣālu -

Adverb -viṣālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria