Declension table of ?viṣākta

Deva

NeuterSingularDualPlural
Nominativeviṣāktam viṣākte viṣāktāni
Vocativeviṣākta viṣākte viṣāktāni
Accusativeviṣāktam viṣākte viṣāktāni
Instrumentalviṣāktena viṣāktābhyām viṣāktaiḥ
Dativeviṣāktāya viṣāktābhyām viṣāktebhyaḥ
Ablativeviṣāktāt viṣāktābhyām viṣāktebhyaḥ
Genitiveviṣāktasya viṣāktayoḥ viṣāktānām
Locativeviṣākte viṣāktayoḥ viṣākteṣu

Compound viṣākta -

Adverb -viṣāktam -viṣāktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria