Declension table of ?viṣāgnipa

Deva

MasculineSingularDualPlural
Nominativeviṣāgnipaḥ viṣāgnipau viṣāgnipāḥ
Vocativeviṣāgnipa viṣāgnipau viṣāgnipāḥ
Accusativeviṣāgnipam viṣāgnipau viṣāgnipān
Instrumentalviṣāgnipena viṣāgnipābhyām viṣāgnipaiḥ viṣāgnipebhiḥ
Dativeviṣāgnipāya viṣāgnipābhyām viṣāgnipebhyaḥ
Ablativeviṣāgnipāt viṣāgnipābhyām viṣāgnipebhyaḥ
Genitiveviṣāgnipasya viṣāgnipayoḥ viṣāgnipānām
Locativeviṣāgnipe viṣāgnipayoḥ viṣāgnipeṣu

Compound viṣāgnipa -

Adverb -viṣāgnipam -viṣāgnipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria