Declension table of ?viṣāgni

Deva

MasculineSingularDualPlural
Nominativeviṣāgniḥ viṣāgnī viṣāgnayaḥ
Vocativeviṣāgne viṣāgnī viṣāgnayaḥ
Accusativeviṣāgnim viṣāgnī viṣāgnīn
Instrumentalviṣāgninā viṣāgnibhyām viṣāgnibhiḥ
Dativeviṣāgnaye viṣāgnibhyām viṣāgnibhyaḥ
Ablativeviṣāgneḥ viṣāgnibhyām viṣāgnibhyaḥ
Genitiveviṣāgneḥ viṣāgnyoḥ viṣāgnīnām
Locativeviṣāgnau viṣāgnyoḥ viṣāgniṣu

Compound viṣāgni -

Adverb -viṣāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria