Declension table of ?viṣāṅkura

Deva

MasculineSingularDualPlural
Nominativeviṣāṅkuraḥ viṣāṅkurau viṣāṅkurāḥ
Vocativeviṣāṅkura viṣāṅkurau viṣāṅkurāḥ
Accusativeviṣāṅkuram viṣāṅkurau viṣāṅkurān
Instrumentalviṣāṅkureṇa viṣāṅkurābhyām viṣāṅkuraiḥ viṣāṅkurebhiḥ
Dativeviṣāṅkurāya viṣāṅkurābhyām viṣāṅkurebhyaḥ
Ablativeviṣāṅkurāt viṣāṅkurābhyām viṣāṅkurebhyaḥ
Genitiveviṣāṅkurasya viṣāṅkurayoḥ viṣāṅkurāṇām
Locativeviṣāṅkure viṣāṅkurayoḥ viṣāṅkureṣu

Compound viṣāṅkura -

Adverb -viṣāṅkuram -viṣāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria