Declension table of ?viṣāṅganā

Deva

FeminineSingularDualPlural
Nominativeviṣāṅganā viṣāṅgane viṣāṅganāḥ
Vocativeviṣāṅgane viṣāṅgane viṣāṅganāḥ
Accusativeviṣāṅganām viṣāṅgane viṣāṅganāḥ
Instrumentalviṣāṅganayā viṣāṅganābhyām viṣāṅganābhiḥ
Dativeviṣāṅganāyai viṣāṅganābhyām viṣāṅganābhyaḥ
Ablativeviṣāṅganāyāḥ viṣāṅganābhyām viṣāṅganābhyaḥ
Genitiveviṣāṅganāyāḥ viṣāṅganayoḥ viṣāṅganānām
Locativeviṣāṅganāyām viṣāṅganayoḥ viṣāṅganāsu

Adverb -viṣāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria