Declension table of viṣāditā

Deva

FeminineSingularDualPlural
Nominativeviṣāditā viṣādite viṣāditāḥ
Vocativeviṣādite viṣādite viṣāditāḥ
Accusativeviṣāditām viṣādite viṣāditāḥ
Instrumentalviṣāditayā viṣāditābhyām viṣāditābhiḥ
Dativeviṣāditāyai viṣāditābhyām viṣāditābhyaḥ
Ablativeviṣāditāyāḥ viṣāditābhyām viṣāditābhyaḥ
Genitiveviṣāditāyāḥ viṣāditayoḥ viṣāditānām
Locativeviṣāditāyām viṣāditayoḥ viṣāditāsu

Adverb -viṣāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria