Declension table of viṣādita

Deva

MasculineSingularDualPlural
Nominativeviṣāditaḥ viṣāditau viṣāditāḥ
Vocativeviṣādita viṣāditau viṣāditāḥ
Accusativeviṣāditam viṣāditau viṣāditān
Instrumentalviṣāditena viṣāditābhyām viṣāditaiḥ viṣāditebhiḥ
Dativeviṣāditāya viṣāditābhyām viṣāditebhyaḥ
Ablativeviṣāditāt viṣāditābhyām viṣāditebhyaḥ
Genitiveviṣāditasya viṣāditayoḥ viṣāditānām
Locativeviṣādite viṣāditayoḥ viṣāditeṣu

Compound viṣādita -

Adverb -viṣāditam -viṣāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria