Declension table of ?viṣādin

Deva

NeuterSingularDualPlural
Nominativeviṣādi viṣādinī viṣādīni
Vocativeviṣādin viṣādi viṣādinī viṣādīni
Accusativeviṣādi viṣādinī viṣādīni
Instrumentalviṣādinā viṣādibhyām viṣādibhiḥ
Dativeviṣādine viṣādibhyām viṣādibhyaḥ
Ablativeviṣādinaḥ viṣādibhyām viṣādibhyaḥ
Genitiveviṣādinaḥ viṣādinoḥ viṣādinām
Locativeviṣādini viṣādinoḥ viṣādiṣu

Compound viṣādi -

Adverb -viṣādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria