Declension table of ?viṣādin

Deva

MasculineSingularDualPlural
Nominativeviṣādī viṣādinau viṣādinaḥ
Vocativeviṣādin viṣādinau viṣādinaḥ
Accusativeviṣādinam viṣādinau viṣādinaḥ
Instrumentalviṣādinā viṣādibhyām viṣādibhiḥ
Dativeviṣādine viṣādibhyām viṣādibhyaḥ
Ablativeviṣādinaḥ viṣādibhyām viṣādibhyaḥ
Genitiveviṣādinaḥ viṣādinoḥ viṣādinām
Locativeviṣādini viṣādinoḥ viṣādiṣu

Compound viṣādi -

Adverb -viṣādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria