Declension table of ?viṣādavatā

Deva

FeminineSingularDualPlural
Nominativeviṣādavatā viṣādavate viṣādavatāḥ
Vocativeviṣādavate viṣādavate viṣādavatāḥ
Accusativeviṣādavatām viṣādavate viṣādavatāḥ
Instrumentalviṣādavatayā viṣādavatābhyām viṣādavatābhiḥ
Dativeviṣādavatāyai viṣādavatābhyām viṣādavatābhyaḥ
Ablativeviṣādavatāyāḥ viṣādavatābhyām viṣādavatābhyaḥ
Genitiveviṣādavatāyāḥ viṣādavatayoḥ viṣādavatānām
Locativeviṣādavatāyām viṣādavatayoḥ viṣādavatāsu

Adverb -viṣādavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria