Declension table of ?viṣādavat

Deva

NeuterSingularDualPlural
Nominativeviṣādavat viṣādavantī viṣādavatī viṣādavanti
Vocativeviṣādavat viṣādavantī viṣādavatī viṣādavanti
Accusativeviṣādavat viṣādavantī viṣādavatī viṣādavanti
Instrumentalviṣādavatā viṣādavadbhyām viṣādavadbhiḥ
Dativeviṣādavate viṣādavadbhyām viṣādavadbhyaḥ
Ablativeviṣādavataḥ viṣādavadbhyām viṣādavadbhyaḥ
Genitiveviṣādavataḥ viṣādavatoḥ viṣādavatām
Locativeviṣādavati viṣādavatoḥ viṣādavatsu

Adverb -viṣādavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria