Declension table of ?viṣādavat

Deva

MasculineSingularDualPlural
Nominativeviṣādavān viṣādavantau viṣādavantaḥ
Vocativeviṣādavan viṣādavantau viṣādavantaḥ
Accusativeviṣādavantam viṣādavantau viṣādavataḥ
Instrumentalviṣādavatā viṣādavadbhyām viṣādavadbhiḥ
Dativeviṣādavate viṣādavadbhyām viṣādavadbhyaḥ
Ablativeviṣādavataḥ viṣādavadbhyām viṣādavadbhyaḥ
Genitiveviṣādavataḥ viṣādavatoḥ viṣādavatām
Locativeviṣādavati viṣādavatoḥ viṣādavatsu

Compound viṣādavat -

Adverb -viṣādavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria