Declension table of ?viṣādakṛtā

Deva

FeminineSingularDualPlural
Nominativeviṣādakṛtā viṣādakṛte viṣādakṛtāḥ
Vocativeviṣādakṛte viṣādakṛte viṣādakṛtāḥ
Accusativeviṣādakṛtām viṣādakṛte viṣādakṛtāḥ
Instrumentalviṣādakṛtayā viṣādakṛtābhyām viṣādakṛtābhiḥ
Dativeviṣādakṛtāyai viṣādakṛtābhyām viṣādakṛtābhyaḥ
Ablativeviṣādakṛtāyāḥ viṣādakṛtābhyām viṣādakṛtābhyaḥ
Genitiveviṣādakṛtāyāḥ viṣādakṛtayoḥ viṣādakṛtānām
Locativeviṣādakṛtāyām viṣādakṛtayoḥ viṣādakṛtāsu

Adverb -viṣādakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria